Declension table of ?tryaṃśanātha

Deva

MasculineSingularDualPlural
Nominativetryaṃśanāthaḥ tryaṃśanāthau tryaṃśanāthāḥ
Vocativetryaṃśanātha tryaṃśanāthau tryaṃśanāthāḥ
Accusativetryaṃśanātham tryaṃśanāthau tryaṃśanāthān
Instrumentaltryaṃśanāthena tryaṃśanāthābhyām tryaṃśanāthaiḥ tryaṃśanāthebhiḥ
Dativetryaṃśanāthāya tryaṃśanāthābhyām tryaṃśanāthebhyaḥ
Ablativetryaṃśanāthāt tryaṃśanāthābhyām tryaṃśanāthebhyaḥ
Genitivetryaṃśanāthasya tryaṃśanāthayoḥ tryaṃśanāthānām
Locativetryaṃśanāthe tryaṃśanāthayoḥ tryaṃśanātheṣu

Compound tryaṃśanātha -

Adverb -tryaṃśanātham -tryaṃśanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria