Declension table of ?tryaṃśa

Deva

NeuterSingularDualPlural
Nominativetryaṃśam tryaṃśe tryaṃśāni
Vocativetryaṃśa tryaṃśe tryaṃśāni
Accusativetryaṃśam tryaṃśe tryaṃśāni
Instrumentaltryaṃśena tryaṃśābhyām tryaṃśaiḥ
Dativetryaṃśāya tryaṃśābhyām tryaṃśebhyaḥ
Ablativetryaṃśāt tryaṃśābhyām tryaṃśebhyaḥ
Genitivetryaṃśasya tryaṃśayoḥ tryaṃśānām
Locativetryaṃśe tryaṃśayoḥ tryaṃśeṣu

Compound tryaṃśa -

Adverb -tryaṃśam -tryaṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria