Declension table of ?truṭita

Deva

MasculineSingularDualPlural
Nominativetruṭitaḥ truṭitau truṭitāḥ
Vocativetruṭita truṭitau truṭitāḥ
Accusativetruṭitam truṭitau truṭitān
Instrumentaltruṭitena truṭitābhyām truṭitaiḥ truṭitebhiḥ
Dativetruṭitāya truṭitābhyām truṭitebhyaḥ
Ablativetruṭitāt truṭitābhyām truṭitebhyaḥ
Genitivetruṭitasya truṭitayoḥ truṭitānām
Locativetruṭite truṭitayoḥ truṭiteṣu

Compound truṭita -

Adverb -truṭitam -truṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria