Declension table of ?truṭibīja

Deva

MasculineSingularDualPlural
Nominativetruṭibījaḥ truṭibījau truṭibījāḥ
Vocativetruṭibīja truṭibījau truṭibījāḥ
Accusativetruṭibījam truṭibījau truṭibījān
Instrumentaltruṭibījena truṭibījābhyām truṭibījaiḥ truṭibījebhiḥ
Dativetruṭibījāya truṭibījābhyām truṭibījebhyaḥ
Ablativetruṭibījāt truṭibījābhyām truṭibījebhyaḥ
Genitivetruṭibījasya truṭibījayoḥ truṭibījānām
Locativetruṭibīje truṭibījayoḥ truṭibījeṣu

Compound truṭibīja -

Adverb -truṭibījam -truṭibījāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria