Declension table of ?troṭita

Deva

MasculineSingularDualPlural
Nominativetroṭitaḥ troṭitau troṭitāḥ
Vocativetroṭita troṭitau troṭitāḥ
Accusativetroṭitam troṭitau troṭitān
Instrumentaltroṭitena troṭitābhyām troṭitaiḥ troṭitebhiḥ
Dativetroṭitāya troṭitābhyām troṭitebhyaḥ
Ablativetroṭitāt troṭitābhyām troṭitebhyaḥ
Genitivetroṭitasya troṭitayoḥ troṭitānām
Locativetroṭite troṭitayoḥ troṭiteṣu

Compound troṭita -

Adverb -troṭitam -troṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria