Declension table of ?triśūlin

Deva

MasculineSingularDualPlural
Nominativetriśūlī triśūlinau triśūlinaḥ
Vocativetriśūlin triśūlinau triśūlinaḥ
Accusativetriśūlinam triśūlinau triśūlinaḥ
Instrumentaltriśūlinā triśūlibhyām triśūlibhiḥ
Dativetriśūline triśūlibhyām triśūlibhyaḥ
Ablativetriśūlinaḥ triśūlibhyām triśūlibhyaḥ
Genitivetriśūlinaḥ triśūlinoḥ triśūlinām
Locativetriśūlini triśūlinoḥ triśūliṣu

Compound triśūli -

Adverb -triśūli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria