Declension table of ?triśūlavarapāṇin

Deva

MasculineSingularDualPlural
Nominativetriśūlavarapāṇī triśūlavarapāṇinau triśūlavarapāṇinaḥ
Vocativetriśūlavarapāṇin triśūlavarapāṇinau triśūlavarapāṇinaḥ
Accusativetriśūlavarapāṇinam triśūlavarapāṇinau triśūlavarapāṇinaḥ
Instrumentaltriśūlavarapāṇinā triśūlavarapāṇibhyām triśūlavarapāṇibhiḥ
Dativetriśūlavarapāṇine triśūlavarapāṇibhyām triśūlavarapāṇibhyaḥ
Ablativetriśūlavarapāṇinaḥ triśūlavarapāṇibhyām triśūlavarapāṇibhyaḥ
Genitivetriśūlavarapāṇinaḥ triśūlavarapāṇinoḥ triśūlavarapāṇinām
Locativetriśūlavarapāṇini triśūlavarapāṇinoḥ triśūlavarapāṇiṣu

Compound triśūlavarapāṇi -

Adverb -triśūlavarapāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria