Declension table of ?triśūlapurī

Deva

FeminineSingularDualPlural
Nominativetriśūlapurī triśūlapuryau triśūlapuryaḥ
Vocativetriśūlapuri triśūlapuryau triśūlapuryaḥ
Accusativetriśūlapurīm triśūlapuryau triśūlapurīḥ
Instrumentaltriśūlapuryā triśūlapurībhyām triśūlapurībhiḥ
Dativetriśūlapuryai triśūlapurībhyām triśūlapurībhyaḥ
Ablativetriśūlapuryāḥ triśūlapurībhyām triśūlapurībhyaḥ
Genitivetriśūlapuryāḥ triśūlapuryoḥ triśūlapurīṇām
Locativetriśūlapuryām triśūlapuryoḥ triśūlapurīṣu

Compound triśūlapuri - triśūlapurī -

Adverb -triśūlapuri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria