Declension table of ?triśūlakhāta

Deva

NeuterSingularDualPlural
Nominativetriśūlakhātam triśūlakhāte triśūlakhātāni
Vocativetriśūlakhāta triśūlakhāte triśūlakhātāni
Accusativetriśūlakhātam triśūlakhāte triśūlakhātāni
Instrumentaltriśūlakhātena triśūlakhātābhyām triśūlakhātaiḥ
Dativetriśūlakhātāya triśūlakhātābhyām triśūlakhātebhyaḥ
Ablativetriśūlakhātāt triśūlakhātābhyām triśūlakhātebhyaḥ
Genitivetriśūlakhātasya triśūlakhātayoḥ triśūlakhātānām
Locativetriśūlakhāte triśūlakhātayoḥ triśūlakhāteṣu

Compound triśūlakhāta -

Adverb -triśūlakhātam -triśūlakhātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria