Declension table of ?triśūlagaṅgā

Deva

FeminineSingularDualPlural
Nominativetriśūlagaṅgā triśūlagaṅge triśūlagaṅgāḥ
Vocativetriśūlagaṅge triśūlagaṅge triśūlagaṅgāḥ
Accusativetriśūlagaṅgām triśūlagaṅge triśūlagaṅgāḥ
Instrumentaltriśūlagaṅgayā triśūlagaṅgābhyām triśūlagaṅgābhiḥ
Dativetriśūlagaṅgāyai triśūlagaṅgābhyām triśūlagaṅgābhyaḥ
Ablativetriśūlagaṅgāyāḥ triśūlagaṅgābhyām triśūlagaṅgābhyaḥ
Genitivetriśūlagaṅgāyāḥ triśūlagaṅgayoḥ triśūlagaṅgānām
Locativetriśūlagaṅgāyām triśūlagaṅgayoḥ triśūlagaṅgāsu

Adverb -triśūlagaṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria