Declension table of ?triśūlāṅka

Deva

MasculineSingularDualPlural
Nominativetriśūlāṅkaḥ triśūlāṅkau triśūlāṅkāḥ
Vocativetriśūlāṅka triśūlāṅkau triśūlāṅkāḥ
Accusativetriśūlāṅkam triśūlāṅkau triśūlāṅkān
Instrumentaltriśūlāṅkena triśūlāṅkābhyām triśūlāṅkaiḥ triśūlāṅkebhiḥ
Dativetriśūlāṅkāya triśūlāṅkābhyām triśūlāṅkebhyaḥ
Ablativetriśūlāṅkāt triśūlāṅkābhyām triśūlāṅkebhyaḥ
Genitivetriśūlāṅkasya triśūlāṅkayoḥ triśūlāṅkānām
Locativetriśūlāṅke triśūlāṅkayoḥ triśūlāṅkeṣu

Compound triśūlāṅka -

Adverb -triśūlāṅkam -triśūlāṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria