Declension table of ?triśukra

Deva

NeuterSingularDualPlural
Nominativetriśukram triśukre triśukrāṇi
Vocativetriśukra triśukre triśukrāṇi
Accusativetriśukram triśukre triśukrāṇi
Instrumentaltriśukreṇa triśukrābhyām triśukraiḥ
Dativetriśukrāya triśukrābhyām triśukrebhyaḥ
Ablativetriśukrāt triśukrābhyām triśukrebhyaḥ
Genitivetriśukrasya triśukrayoḥ triśukrāṇām
Locativetriśukre triśukrayoḥ triśukreṣu

Compound triśukra -

Adverb -triśukram -triśukrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria