Declension table of ?triśucā

Deva

FeminineSingularDualPlural
Nominativetriśucā triśuce triśucāḥ
Vocativetriśuce triśuce triśucāḥ
Accusativetriśucām triśuce triśucāḥ
Instrumentaltriśucayā triśucābhyām triśucābhiḥ
Dativetriśucāyai triśucābhyām triśucābhyaḥ
Ablativetriśucāyāḥ triśucābhyām triśucābhyaḥ
Genitivetriśucāyāḥ triśucayoḥ triśucānām
Locativetriśucāyām triśucayoḥ triśucāsu

Adverb -triśucam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria