Declension table of ?triśuc

Deva

MasculineSingularDualPlural
Nominativetriśuk triśucau triśucaḥ
Vocativetriśuk triśucau triśucaḥ
Accusativetriśucam triśucau triśucaḥ
Instrumentaltriśucā triśugbhyām triśugbhiḥ
Dativetriśuce triśugbhyām triśugbhyaḥ
Ablativetriśucaḥ triśugbhyām triśugbhyaḥ
Genitivetriśucaḥ triśucoḥ triśucām
Locativetriśuci triśucoḥ triśukṣu

Compound triśuk -

Adverb -triśuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria