Declension table of ?triśoka

Deva

MasculineSingularDualPlural
Nominativetriśokaḥ triśokau triśokāḥ
Vocativetriśoka triśokau triśokāḥ
Accusativetriśokam triśokau triśokān
Instrumentaltriśokena triśokābhyām triśokaiḥ triśokebhiḥ
Dativetriśokāya triśokābhyām triśokebhyaḥ
Ablativetriśokāt triśokābhyām triśokebhyaḥ
Genitivetriśokasya triśokayoḥ triśokānām
Locativetriśoke triśokayoḥ triśokeṣu

Compound triśoka -

Adverb -triśokam -triśokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria