Declension table of ?triśira

Deva

NeuterSingularDualPlural
Nominativetriśiram triśire triśirāṇi
Vocativetriśira triśire triśirāṇi
Accusativetriśiram triśire triśirāṇi
Instrumentaltriśireṇa triśirābhyām triśiraiḥ
Dativetriśirāya triśirābhyām triśirebhyaḥ
Ablativetriśirāt triśirābhyām triśirebhyaḥ
Genitivetriśirasya triśirayoḥ triśirāṇām
Locativetriśire triśirayoḥ triśireṣu

Compound triśira -

Adverb -triśiram -triśirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria