Declension table of ?triśikhidalā

Deva

FeminineSingularDualPlural
Nominativetriśikhidalā triśikhidale triśikhidalāḥ
Vocativetriśikhidale triśikhidale triśikhidalāḥ
Accusativetriśikhidalām triśikhidale triśikhidalāḥ
Instrumentaltriśikhidalayā triśikhidalābhyām triśikhidalābhiḥ
Dativetriśikhidalāyai triśikhidalābhyām triśikhidalābhyaḥ
Ablativetriśikhidalāyāḥ triśikhidalābhyām triśikhidalābhyaḥ
Genitivetriśikhidalāyāḥ triśikhidalayoḥ triśikhidalānām
Locativetriśikhidalāyām triśikhidalayoḥ triśikhidalāsu

Adverb -triśikhidalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria