Declension table of ?triśikhara

Deva

MasculineSingularDualPlural
Nominativetriśikharaḥ triśikharau triśikharāḥ
Vocativetriśikhara triśikharau triśikharāḥ
Accusativetriśikharam triśikharau triśikharān
Instrumentaltriśikhareṇa triśikharābhyām triśikharaiḥ triśikharebhiḥ
Dativetriśikharāya triśikharābhyām triśikharebhyaḥ
Ablativetriśikharāt triśikharābhyām triśikharebhyaḥ
Genitivetriśikharasya triśikharayoḥ triśikharāṇām
Locativetriśikhare triśikharayoḥ triśikhareṣu

Compound triśikhara -

Adverb -triśikharam -triśikharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria