Declension table of triśikha

Deva

NeuterSingularDualPlural
Nominativetriśikham triśikhe triśikhāni
Vocativetriśikha triśikhe triśikhāni
Accusativetriśikham triśikhe triśikhāni
Instrumentaltriśikhena triśikhābhyām triśikhaiḥ
Dativetriśikhāya triśikhābhyām triśikhebhyaḥ
Ablativetriśikhāt triśikhābhyām triśikhebhyaḥ
Genitivetriśikhasya triśikhayoḥ triśikhānām
Locativetriśikhe triśikhayoḥ triśikheṣu

Compound triśikha -

Adverb -triśikham -triśikhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria