Declension table of ?triśīrṣavat

Deva

MasculineSingularDualPlural
Nominativetriśīrṣavān triśīrṣavantau triśīrṣavantaḥ
Vocativetriśīrṣavan triśīrṣavantau triśīrṣavantaḥ
Accusativetriśīrṣavantam triśīrṣavantau triśīrṣavataḥ
Instrumentaltriśīrṣavatā triśīrṣavadbhyām triśīrṣavadbhiḥ
Dativetriśīrṣavate triśīrṣavadbhyām triśīrṣavadbhyaḥ
Ablativetriśīrṣavataḥ triśīrṣavadbhyām triśīrṣavadbhyaḥ
Genitivetriśīrṣavataḥ triśīrṣavatoḥ triśīrṣavatām
Locativetriśīrṣavati triśīrṣavatoḥ triśīrṣavatsu

Compound triśīrṣavat -

Adverb -triśīrṣavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria