Declension table of ?triśīrṣaguhā

Deva

FeminineSingularDualPlural
Nominativetriśīrṣaguhā triśīrṣaguhe triśīrṣaguhāḥ
Vocativetriśīrṣaguhe triśīrṣaguhe triśīrṣaguhāḥ
Accusativetriśīrṣaguhām triśīrṣaguhe triśīrṣaguhāḥ
Instrumentaltriśīrṣaguhayā triśīrṣaguhābhyām triśīrṣaguhābhiḥ
Dativetriśīrṣaguhāyai triśīrṣaguhābhyām triśīrṣaguhābhyaḥ
Ablativetriśīrṣaguhāyāḥ triśīrṣaguhābhyām triśīrṣaguhābhyaḥ
Genitivetriśīrṣaguhāyāḥ triśīrṣaguhayoḥ triśīrṣaguhāṇām
Locativetriśīrṣaguhāyām triśīrṣaguhayoḥ triśīrṣaguhāsu

Adverb -triśīrṣaguham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria