Declension table of ?triśīrṣākhyaguhā

Deva

FeminineSingularDualPlural
Nominativetriśīrṣākhyaguhā triśīrṣākhyaguhe triśīrṣākhyaguhāḥ
Vocativetriśīrṣākhyaguhe triśīrṣākhyaguhe triśīrṣākhyaguhāḥ
Accusativetriśīrṣākhyaguhām triśīrṣākhyaguhe triśīrṣākhyaguhāḥ
Instrumentaltriśīrṣākhyaguhayā triśīrṣākhyaguhābhyām triśīrṣākhyaguhābhiḥ
Dativetriśīrṣākhyaguhāyai triśīrṣākhyaguhābhyām triśīrṣākhyaguhābhyaḥ
Ablativetriśīrṣākhyaguhāyāḥ triśīrṣākhyaguhābhyām triśīrṣākhyaguhābhyaḥ
Genitivetriśīrṣākhyaguhāyāḥ triśīrṣākhyaguhayoḥ triśīrṣākhyaguhāṇām
Locativetriśīrṣākhyaguhāyām triśīrṣākhyaguhayoḥ triśīrṣākhyaguhāsu

Adverb -triśīrṣākhyaguham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria