Declension table of ?triśīrṣā

Deva

FeminineSingularDualPlural
Nominativetriśīrṣā triśīrṣe triśīrṣāḥ
Vocativetriśīrṣe triśīrṣe triśīrṣāḥ
Accusativetriśīrṣām triśīrṣe triśīrṣāḥ
Instrumentaltriśīrṣayā triśīrṣābhyām triśīrṣābhiḥ
Dativetriśīrṣāyai triśīrṣābhyām triśīrṣābhyaḥ
Ablativetriśīrṣāyāḥ triśīrṣābhyām triśīrṣābhyaḥ
Genitivetriśīrṣāyāḥ triśīrṣayoḥ triśīrṣāṇām
Locativetriśīrṣāyām triśīrṣayoḥ triśīrṣāsu

Adverb -triśīrṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria