Declension table of ?triśīrṣaṇā

Deva

FeminineSingularDualPlural
Nominativetriśīrṣaṇā triśīrṣaṇe triśīrṣaṇāḥ
Vocativetriśīrṣaṇe triśīrṣaṇe triśīrṣaṇāḥ
Accusativetriśīrṣaṇām triśīrṣaṇe triśīrṣaṇāḥ
Instrumentaltriśīrṣaṇayā triśīrṣaṇābhyām triśīrṣaṇābhiḥ
Dativetriśīrṣaṇāyai triśīrṣaṇābhyām triśīrṣaṇābhyaḥ
Ablativetriśīrṣaṇāyāḥ triśīrṣaṇābhyām triśīrṣaṇābhyaḥ
Genitivetriśīrṣaṇāyāḥ triśīrṣaṇayoḥ triśīrṣaṇānām
Locativetriśīrṣaṇāyām triśīrṣaṇayoḥ triśīrṣaṇāsu

Adverb -triśīrṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria