Declension table of ?triśatatamā

Deva

FeminineSingularDualPlural
Nominativetriśatatamā triśatatame triśatatamāḥ
Vocativetriśatatame triśatatame triśatatamāḥ
Accusativetriśatatamām triśatatame triśatatamāḥ
Instrumentaltriśatatamayā triśatatamābhyām triśatatamābhiḥ
Dativetriśatatamāyai triśatatamābhyām triśatatamābhyaḥ
Ablativetriśatatamāyāḥ triśatatamābhyām triśatatamābhyaḥ
Genitivetriśatatamāyāḥ triśatatamayoḥ triśatatamānām
Locativetriśatatamāyām triśatatamayoḥ triśatatamāsu

Adverb -triśatatamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria