Declension table of ?triśatatama

Deva

NeuterSingularDualPlural
Nominativetriśatatamam triśatatame triśatatamāni
Vocativetriśatatama triśatatame triśatatamāni
Accusativetriśatatamam triśatatame triśatatamāni
Instrumentaltriśatatamena triśatatamābhyām triśatatamaiḥ
Dativetriśatatamāya triśatatamābhyām triśatatamebhyaḥ
Ablativetriśatatamāt triśatatamābhyām triśatatamebhyaḥ
Genitivetriśatatamasya triśatatamayoḥ triśatatamānām
Locativetriśatatame triśatatamayoḥ triśatatameṣu

Compound triśatatama -

Adverb -triśatatamam -triśatatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria