Declension table of ?triśatā

Deva

FeminineSingularDualPlural
Nominativetriśatā triśate triśatāḥ
Vocativetriśate triśate triśatāḥ
Accusativetriśatām triśate triśatāḥ
Instrumentaltriśatayā triśatābhyām triśatābhiḥ
Dativetriśatāyai triśatābhyām triśatābhyaḥ
Ablativetriśatāyāḥ triśatābhyām triśatābhyaḥ
Genitivetriśatāyāḥ triśatayoḥ triśatānām
Locativetriśatāyām triśatayoḥ triśatāsu

Adverb -triśatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria