Declension table of ?triśataṃṣaṣṭiparvanā

Deva

FeminineSingularDualPlural
Nominativetriśataṃṣaṣṭiparvanā triśataṃṣaṣṭiparvane triśataṃṣaṣṭiparvanāḥ
Vocativetriśataṃṣaṣṭiparvane triśataṃṣaṣṭiparvane triśataṃṣaṣṭiparvanāḥ
Accusativetriśataṃṣaṣṭiparvanām triśataṃṣaṣṭiparvane triśataṃṣaṣṭiparvanāḥ
Instrumentaltriśataṃṣaṣṭiparvanayā triśataṃṣaṣṭiparvanābhyām triśataṃṣaṣṭiparvanābhiḥ
Dativetriśataṃṣaṣṭiparvanāyai triśataṃṣaṣṭiparvanābhyām triśataṃṣaṣṭiparvanābhyaḥ
Ablativetriśataṃṣaṣṭiparvanāyāḥ triśataṃṣaṣṭiparvanābhyām triśataṃṣaṣṭiparvanābhyaḥ
Genitivetriśataṃṣaṣṭiparvanāyāḥ triśataṃṣaṣṭiparvanayoḥ triśataṃṣaṣṭiparvanānām
Locativetriśataṃṣaṣṭiparvanāyām triśataṃṣaṣṭiparvanayoḥ triśataṃṣaṣṭiparvanāsu

Adverb -triśataṃṣaṣṭiparvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria