Declension table of ?triśarīriṇī

Deva

FeminineSingularDualPlural
Nominativetriśarīriṇī triśarīriṇyau triśarīriṇyaḥ
Vocativetriśarīriṇi triśarīriṇyau triśarīriṇyaḥ
Accusativetriśarīriṇīm triśarīriṇyau triśarīriṇīḥ
Instrumentaltriśarīriṇyā triśarīriṇībhyām triśarīriṇībhiḥ
Dativetriśarīriṇyai triśarīriṇībhyām triśarīriṇībhyaḥ
Ablativetriśarīriṇyāḥ triśarīriṇībhyām triśarīriṇībhyaḥ
Genitivetriśarīriṇyāḥ triśarīriṇyoḥ triśarīriṇīnām
Locativetriśarīriṇyām triśarīriṇyoḥ triśarīriṇīṣu

Compound triśarīriṇi - triśarīriṇī -

Adverb -triśarīriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria