Declension table of ?triśalā

Deva

FeminineSingularDualPlural
Nominativetriśalā triśale triśalāḥ
Vocativetriśale triśale triśalāḥ
Accusativetriśalām triśale triśalāḥ
Instrumentaltriśalayā triśalābhyām triśalābhiḥ
Dativetriśalāyai triśalābhyām triśalābhyaḥ
Ablativetriśalāyāḥ triśalābhyām triśalābhyaḥ
Genitivetriśalāyāḥ triśalayoḥ triśalānām
Locativetriśalāyām triśalayoḥ triśalāsu

Adverb -triśalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria