Declension table of ?triśala

Deva

MasculineSingularDualPlural
Nominativetriśalaḥ triśalau triśalāḥ
Vocativetriśala triśalau triśalāḥ
Accusativetriśalam triśalau triśalān
Instrumentaltriśalena triśalābhyām triśalaiḥ triśalebhiḥ
Dativetriśalāya triśalābhyām triśalebhyaḥ
Ablativetriśalāt triśalābhyām triśalebhyaḥ
Genitivetriśalasya triśalayoḥ triśalānām
Locativetriśale triśalayoḥ triśaleṣu

Compound triśala -

Adverb -triśalam -triśalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria