Declension table of ?triśakti

Deva

FeminineSingularDualPlural
Nominativetriśaktiḥ triśaktī triśaktayaḥ
Vocativetriśakte triśaktī triśaktayaḥ
Accusativetriśaktim triśaktī triśaktīḥ
Instrumentaltriśaktyā triśaktibhyām triśaktibhiḥ
Dativetriśaktyai triśaktaye triśaktibhyām triśaktibhyaḥ
Ablativetriśaktyāḥ triśakteḥ triśaktibhyām triśaktibhyaḥ
Genitivetriśaktyāḥ triśakteḥ triśaktyoḥ triśaktīnām
Locativetriśaktyām triśaktau triśaktyoḥ triśaktiṣu

Compound triśakti -

Adverb -triśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria