Declension table of triśaṅku

Deva

MasculineSingularDualPlural
Nominativetriśaṅkuḥ triśaṅkū triśaṅkavaḥ
Vocativetriśaṅko triśaṅkū triśaṅkavaḥ
Accusativetriśaṅkum triśaṅkū triśaṅkūn
Instrumentaltriśaṅkunā triśaṅkubhyām triśaṅkubhiḥ
Dativetriśaṅkave triśaṅkubhyām triśaṅkubhyaḥ
Ablativetriśaṅkoḥ triśaṅkubhyām triśaṅkubhyaḥ
Genitivetriśaṅkoḥ triśaṅkvoḥ triśaṅkūnām
Locativetriśaṅkau triśaṅkvoḥ triśaṅkuṣu

Compound triśaṅku -

Adverb -triśaṅku

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria