Declension table of ?triśaṅkha

Deva

MasculineSingularDualPlural
Nominativetriśaṅkhaḥ triśaṅkhau triśaṅkhāḥ
Vocativetriśaṅkha triśaṅkhau triśaṅkhāḥ
Accusativetriśaṅkham triśaṅkhau triśaṅkhān
Instrumentaltriśaṅkhena triśaṅkhābhyām triśaṅkhaiḥ triśaṅkhebhiḥ
Dativetriśaṅkhāya triśaṅkhābhyām triśaṅkhebhyaḥ
Ablativetriśaṅkhāt triśaṅkhābhyām triśaṅkhebhyaḥ
Genitivetriśaṅkhasya triśaṅkhayoḥ triśaṅkhānām
Locativetriśaṅkhe triśaṅkhayoḥ triśaṅkheṣu

Compound triśaṅkha -

Adverb -triśaṅkham -triśaṅkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria