Declension table of ?triśānu

Deva

MasculineSingularDualPlural
Nominativetriśānuḥ triśānū triśānavaḥ
Vocativetriśāno triśānū triśānavaḥ
Accusativetriśānum triśānū triśānūn
Instrumentaltriśānunā triśānubhyām triśānubhiḥ
Dativetriśānave triśānubhyām triśānubhyaḥ
Ablativetriśānoḥ triśānubhyām triśānubhyaḥ
Genitivetriśānoḥ triśānvoḥ triśānūnām
Locativetriśānau triśānvoḥ triśānuṣu

Compound triśānu -

Adverb -triśānu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria