Declension table of ?triśākha

Deva

NeuterSingularDualPlural
Nominativetriśākham triśākhe triśākhāni
Vocativetriśākha triśākhe triśākhāni
Accusativetriśākham triśākhe triśākhāni
Instrumentaltriśākhena triśākhābhyām triśākhaiḥ
Dativetriśākhāya triśākhābhyām triśākhebhyaḥ
Ablativetriśākhāt triśākhābhyām triśākhebhyaḥ
Genitivetriśākhasya triśākhayoḥ triśākhānām
Locativetriśākhe triśākhayoḥ triśākheṣu

Compound triśākha -

Adverb -triśākham -triśākhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria