Declension table of ?triśākha

Deva

MasculineSingularDualPlural
Nominativetriśākhaḥ triśākhau triśākhāḥ
Vocativetriśākha triśākhau triśākhāḥ
Accusativetriśākham triśākhau triśākhān
Instrumentaltriśākhena triśākhābhyām triśākhaiḥ triśākhebhiḥ
Dativetriśākhāya triśākhābhyām triśākhebhyaḥ
Ablativetriśākhāt triśākhābhyām triśākhebhyaḥ
Genitivetriśākhasya triśākhayoḥ triśākhānām
Locativetriśākhe triśākhayoḥ triśākheṣu

Compound triśākha -

Adverb -triśākham -triśākhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria