Declension table of ?triśāṇā

Deva

FeminineSingularDualPlural
Nominativetriśāṇā triśāṇe triśāṇāḥ
Vocativetriśāṇe triśāṇe triśāṇāḥ
Accusativetriśāṇām triśāṇe triśāṇāḥ
Instrumentaltriśāṇayā triśāṇābhyām triśāṇābhiḥ
Dativetriśāṇāyai triśāṇābhyām triśāṇābhyaḥ
Ablativetriśāṇāyāḥ triśāṇābhyām triśāṇābhyaḥ
Genitivetriśāṇāyāḥ triśāṇayoḥ triśāṇānām
Locativetriśāṇāyām triśāṇayoḥ triśāṇāsu

Adverb -triśāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria