Declension table of ?triśāṇa

Deva

NeuterSingularDualPlural
Nominativetriśāṇam triśāṇe triśāṇāni
Vocativetriśāṇa triśāṇe triśāṇāni
Accusativetriśāṇam triśāṇe triśāṇāni
Instrumentaltriśāṇena triśāṇābhyām triśāṇaiḥ
Dativetriśāṇāya triśāṇābhyām triśāṇebhyaḥ
Ablativetriśāṇāt triśāṇābhyām triśāṇebhyaḥ
Genitivetriśāṇasya triśāṇayoḥ triśāṇānām
Locativetriśāṇe triśāṇayoḥ triśāṇeṣu

Compound triśāṇa -

Adverb -triśāṇam -triśāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria