Declension table of ?triśāṇa

Deva

MasculineSingularDualPlural
Nominativetriśāṇaḥ triśāṇau triśāṇāḥ
Vocativetriśāṇa triśāṇau triśāṇāḥ
Accusativetriśāṇam triśāṇau triśāṇān
Instrumentaltriśāṇena triśāṇābhyām triśāṇaiḥ triśāṇebhiḥ
Dativetriśāṇāya triśāṇābhyām triśāṇebhyaḥ
Ablativetriśāṇāt triśāṇābhyām triśāṇebhyaḥ
Genitivetriśāṇasya triśāṇayoḥ triśāṇānām
Locativetriśāṇe triśāṇayoḥ triśāṇeṣu

Compound triśāṇa -

Adverb -triśāṇam -triśāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria