Declension table of ?triyūpa

Deva

NeuterSingularDualPlural
Nominativetriyūpam triyūpe triyūpāṇi
Vocativetriyūpa triyūpe triyūpāṇi
Accusativetriyūpam triyūpe triyūpāṇi
Instrumentaltriyūpeṇa triyūpābhyām triyūpaiḥ
Dativetriyūpāya triyūpābhyām triyūpebhyaḥ
Ablativetriyūpāt triyūpābhyām triyūpebhyaḥ
Genitivetriyūpasya triyūpayoḥ triyūpāṇām
Locativetriyūpe triyūpayoḥ triyūpeṣu

Compound triyūpa -

Adverb -triyūpam -triyūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria