Declension table of ?triyava

Deva

NeuterSingularDualPlural
Nominativetriyavam triyave triyavāṇi
Vocativetriyava triyave triyavāṇi
Accusativetriyavam triyave triyavāṇi
Instrumentaltriyaveṇa triyavābhyām triyavaiḥ
Dativetriyavāya triyavābhyām triyavebhyaḥ
Ablativetriyavāt triyavābhyām triyavebhyaḥ
Genitivetriyavasya triyavayoḥ triyavāṇām
Locativetriyave triyavayoḥ triyaveṣu

Compound triyava -

Adverb -triyavam -triyavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria