Declension table of ?triyadhvan

Deva

NeuterSingularDualPlural
Nominativetriyadhva triyadhvnī triyadhvanī triyadhvāni
Vocativetriyadhvan triyadhva triyadhvnī triyadhvanī triyadhvāni
Accusativetriyadhva triyadhvnī triyadhvanī triyadhvāni
Instrumentaltriyadhvanā triyadhvabhyām triyadhvabhiḥ
Dativetriyadhvane triyadhvabhyām triyadhvabhyaḥ
Ablativetriyadhvanaḥ triyadhvabhyām triyadhvabhyaḥ
Genitivetriyadhvanaḥ triyadhvanoḥ triyadhvanām
Locativetriyadhvani triyadhvanoḥ triyadhvasu

Compound triyadhva -

Adverb -triyadhva -triyadhvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria