Declension table of ?trivyāma

Deva

MasculineSingularDualPlural
Nominativetrivyāmaḥ trivyāmau trivyāmāḥ
Vocativetrivyāma trivyāmau trivyāmāḥ
Accusativetrivyāmam trivyāmau trivyāmān
Instrumentaltrivyāmeṇa trivyāmābhyām trivyāmaiḥ trivyāmebhiḥ
Dativetrivyāmāya trivyāmābhyām trivyāmebhyaḥ
Ablativetrivyāmāt trivyāmābhyām trivyāmebhyaḥ
Genitivetrivyāmasya trivyāmayoḥ trivyāmāṇām
Locativetrivyāme trivyāmayoḥ trivyāmeṣu

Compound trivyāma -

Adverb -trivyāmam -trivyāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria