Declension table of ?trivrata

Deva

MasculineSingularDualPlural
Nominativetrivrataḥ trivratau trivratāḥ
Vocativetrivrata trivratau trivratāḥ
Accusativetrivratam trivratau trivratān
Instrumentaltrivratena trivratābhyām trivrataiḥ trivratebhiḥ
Dativetrivratāya trivratābhyām trivratebhyaḥ
Ablativetrivratāt trivratābhyām trivratebhyaḥ
Genitivetrivratasya trivratayoḥ trivratānām
Locativetrivrate trivratayoḥ trivrateṣu

Compound trivrata -

Adverb -trivratam -trivratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria