Declension table of ?trivistā

Deva

FeminineSingularDualPlural
Nominativetrivistā triviste trivistāḥ
Vocativetriviste triviste trivistāḥ
Accusativetrivistām triviste trivistāḥ
Instrumentaltrivistayā trivistābhyām trivistābhiḥ
Dativetrivistāyai trivistābhyām trivistābhyaḥ
Ablativetrivistāyāḥ trivistābhyām trivistābhyaḥ
Genitivetrivistāyāḥ trivistayoḥ trivistānām
Locativetrivistāyām trivistayoḥ trivistāsu

Adverb -trivistam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria