Declension table of ?trivinata

Deva

NeuterSingularDualPlural
Nominativetrivinatam trivinate trivinatāni
Vocativetrivinata trivinate trivinatāni
Accusativetrivinatam trivinate trivinatāni
Instrumentaltrivinatena trivinatābhyām trivinataiḥ
Dativetrivinatāya trivinatābhyām trivinatebhyaḥ
Ablativetrivinatāt trivinatābhyām trivinatebhyaḥ
Genitivetrivinatasya trivinatayoḥ trivinatānām
Locativetrivinate trivinatayoḥ trivinateṣu

Compound trivinata -

Adverb -trivinatam -trivinatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria