Declension table of ?trivinata

Deva

MasculineSingularDualPlural
Nominativetrivinataḥ trivinatau trivinatāḥ
Vocativetrivinata trivinatau trivinatāḥ
Accusativetrivinatam trivinatau trivinatān
Instrumentaltrivinatena trivinatābhyām trivinataiḥ trivinatebhiḥ
Dativetrivinatāya trivinatābhyām trivinatebhyaḥ
Ablativetrivinatāt trivinatābhyām trivinatebhyaḥ
Genitivetrivinatasya trivinatayoḥ trivinatānām
Locativetrivinate trivinatayoḥ trivinateṣu

Compound trivinata -

Adverb -trivinatam -trivinatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria