Declension table of trivikramasena

Deva

MasculineSingularDualPlural
Nominativetrivikramasenaḥ trivikramasenau trivikramasenāḥ
Vocativetrivikramasena trivikramasenau trivikramasenāḥ
Accusativetrivikramasenam trivikramasenau trivikramasenān
Instrumentaltrivikramasenena trivikramasenābhyām trivikramasenaiḥ trivikramasenebhiḥ
Dativetrivikramasenāya trivikramasenābhyām trivikramasenebhyaḥ
Ablativetrivikramasenāt trivikramasenābhyām trivikramasenebhyaḥ
Genitivetrivikramasenasya trivikramasenayoḥ trivikramasenānām
Locativetrivikramasene trivikramasenayoḥ trivikramaseneṣu

Compound trivikramasena -

Adverb -trivikramasenam -trivikramasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria