Declension table of trivikrama

Deva

NeuterSingularDualPlural
Nominativetrivikramam trivikrame trivikramāṇi
Vocativetrivikrama trivikrame trivikramāṇi
Accusativetrivikramam trivikrame trivikramāṇi
Instrumentaltrivikrameṇa trivikramābhyām trivikramaiḥ
Dativetrivikramāya trivikramābhyām trivikramebhyaḥ
Ablativetrivikramāt trivikramābhyām trivikramebhyaḥ
Genitivetrivikramasya trivikramayoḥ trivikramāṇām
Locativetrivikrame trivikramayoḥ trivikrameṣu

Compound trivikrama -

Adverb -trivikramam -trivikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria